How Much You Need To Expect You'll Pay For A Good bhairav kavach

Wiki Article



दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः

೨೧



श्रद्धयाऽश्रद्धया वापि पठनात्कवचस्य तु । प्रयत्नतः पठेद्यस्तु तस्य सिद्धिः करेस्थितः ।।

प्रयत्नतः पठेद् यस्तु तस्य सिद्धिः करे स्थिता ॥ ७॥

वामपार्श्वे समानीय शोभितां वर कामिनीम् ।।

ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः।

ಅನೇನ ಕವಚೇಶೇನ ರಕ್ಷಾಂ ಕೃತ್ವಾ ದ್ವಿಜೋತ್ತಮಃ

यो ददाति निषिद्धेभ्यः सर्वभ्रप्ो भवेत्किल।

ನಾಖ್ಯೇಯಂ ನರಲೋಕೇಷು ಸಾರಭೂತಂ ಚ ಸುಶ್ರಿಯಮ್

हाकिनी पुत्रकः पातु more info दारास्तु लाकिनी सुतः ॥

Your browser isn’t supported anymore. Update it to get the greatest YouTube expertise and our newest attributes. Learn more

೨೩

Report this wiki page